- वेणुः _vēṇuḥ
- वेणुः [वेण्-उण् Uṇ.3.38]1 A bamboo; मलये$पि स्थितो वेणुर्वेणुरेव न चन्दनम् Subhāṣ; R.12.41.-2 A reed, cane; प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा Ms.8.299.-3 A flute, pipe; वेणुं क्वणन्तीं क्रीडन्तीम् Bhāg.1.3.18; नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.-4 A banner;. त्रिवेणुं पञ्चबन्धुरम् (रथम्) Bhāg.4.26.1; cf. त्रिवेणु.-Comp. -कर्करः the Karavīra plant.-जः bamboo-seed.-दलम् a split bamboo; Ms.8.299; cf. वेणुवैदल made of split bamboo; Ms.8.327.-ध्मः a flute-player, piper; मार्द- ङ्गिकाश्च वेणुध्माः Śiva B.31.21.-निस्रुतिः the sugar-cane.-बीजम् bamboo-seed.-यवः bamboo-seed.-यष्टिः f. a bamboo-stick.-वादः, -वादकः a piper, flute-player.
Sanskrit-English dictionary. 2013.