वेणुः _vēṇuḥ

वेणुः _vēṇuḥ
वेणुः [वेण्-उण् Uṇ.3.38]
1 A bamboo; मलये$पि स्थितो वेणुर्वेणुरेव न चन्दनम् Subhāṣ; R.12.41.
-2 A reed, cane; प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा Ms.8.299.
-3 A flute, pipe; वेणुं क्वणन्तीं क्रीडन्तीम् Bhāg.1.3.18; नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.
-4 A banner;. त्रिवेणुं पञ्चबन्धुरम् (रथम्) Bhāg.4.26.1; cf. त्रिवेणु.
-Comp. -कर्करः the Karavīra plant.
-जः bamboo-seed.
-दलम् a split bamboo; Ms.8.299; cf. वेणुवैदल made of split bamboo; Ms.8.327.
-ध्मः a flute-player, piper; मार्द- ङ्गिकाश्च वेणुध्माः Śiva B.31.21.
-निस्रुतिः the sugar-cane.
-बीजम् bamboo-seed.
-यवः bamboo-seed.
-यष्टिः f. a bamboo-stick.
-वादः, -वादकः a piper, flute-player.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”